Bhavasaṅkrāntiparikathā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भवसङ्क्रान्तिपरिकथा

bhavasaṅkrāntiparikathā

namaḥ kumārabhūtāya mañjuśriye |

1. bhāvānna jāyate'bhāvo nābhāvādapi jāyate |

bhāva utpaddyate nityaṃ bhābo bhrāntiḥ khapuṣpavat ||

2. sati dharme nabhastulye khatulyaṃ jāyate param |

pratītya sarva khasamaṃ bhāvastasmādabhāvavān ||



3. sbabhāvataḥ karma nāsti heturnāsti falaṃ na ca |

na viddyata idaṃ sarbaṃ loko nāsti na bhañjanam ||



4. anutpannaśca yo bhāvaḥ paraṃ (sa) janayetkatham|

lokaḥ prathamato'jātaḥ kenāpi na hi nirmitaḥ ||

somasiṃhapurītulyo loko bhramyatyanarthake ||



5. loko vikalpadutpanno vikalpaścittasaṃbhavaḥ |

cittaṃ hi kāyāśrayakaṃ tasmātkāyo vicāryate ||



6. rūpaṃ śūnyaṃ vedanā niḥsvabhāvā

saṃjñā nāste nāsti saṃskārabhāvaḥ |

bhūtaṃ hitvā cittacaitte ca nastastasmātkāyaḥ kalpahīnasvabhāvaḥ ||



7. citta nāsti na dharmāste na kāyo nāpi dhātavaḥ |

advayīkaraṇaṃ hīdaṃ tattvaṃ vidvadbhirucyate ||



8. anālambamidaṃ sarvamanālambaṃ prabhāṣitam |

kṛtvā matimanālambāmanālambaṃ samuddhitaṃ ||



9. dānaśīlakṣamāvīryadhyānādau suniṣevite |

acireṇaiva kālena paramāṃ bodhimāpsyati ||



10. upāyaprajñayosthitvā sattvāṃśca karuṇāpayet |

sarvajñānaṃ śighrameva lapsyate nahi saṃśayaḥ ||



11. nāmamātramidaṃ sarvaṃ saṃjñāmātre pratiṣṭhitam |

nābhidhānātpṛthagbhūtamabhidheyaṃ na vidyate ||



12. anāmakāḥ sarvadharmā nirātmānaḥ prakīrtitāḥ |

ime dharmā abhūtāśca kalpanāyāḥ samuddhitāḥ ||

kalpanā sāpi śūnyeyaṃ yayā śūnyeti kalpitāḥ ||



13. cakṣu paśyati rūpāṇi tattvavaktrā yaducyate |

mithyābhimānalokasya sāṃvṛtaṃ satyamīritam ||



14. sāmagryā darśanaṃ yatra prakāśayati nāyakaḥ |

prāhopacārabhūmiṃ tāṃ paramārthasya buddhimān ||



15. na cakṣuḥ prekṣate rūpaṃ mano dharmānnvetti ca |

etattu paraṃ satyaṃ lokasya viṣayo na yat ||



16. cakṣurnāsti na rūpañca dṛśyaṃ nāsti na manaskriyā |

cittaṃ svapnasamaṃ bhrāntiḥ sarvaṃ na sadasanna ca ||



ācārya āryanāgārjunakṛta bhavasaṅkrāntiparikathā sampūrṇā||